Declension table of nāgapañcamīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgapañcamīvratam | nāgapañcamīvrate | nāgapañcamīvratāni |
Vocative | nāgapañcamīvrata | nāgapañcamīvrate | nāgapañcamīvratāni |
Accusative | nāgapañcamīvratam | nāgapañcamīvrate | nāgapañcamīvratāni |
Instrumental | nāgapañcamīvratena | nāgapañcamīvratābhyām | nāgapañcamīvrataiḥ |
Dative | nāgapañcamīvratāya | nāgapañcamīvratābhyām | nāgapañcamīvratebhyaḥ |
Ablative | nāgapañcamīvratāt | nāgapañcamīvratābhyām | nāgapañcamīvratebhyaḥ |
Genitive | nāgapañcamīvratasya | nāgapañcamīvratayoḥ | nāgapañcamīvratānām |
Locative | nāgapañcamīvrate | nāgapañcamīvratayoḥ | nāgapañcamīvrateṣu |