Declension table of ?nāgapaṭṭana

Deva

NeuterSingularDualPlural
Nominativenāgapaṭṭanam nāgapaṭṭane nāgapaṭṭanāni
Vocativenāgapaṭṭana nāgapaṭṭane nāgapaṭṭanāni
Accusativenāgapaṭṭanam nāgapaṭṭane nāgapaṭṭanāni
Instrumentalnāgapaṭṭanena nāgapaṭṭanābhyām nāgapaṭṭanaiḥ
Dativenāgapaṭṭanāya nāgapaṭṭanābhyām nāgapaṭṭanebhyaḥ
Ablativenāgapaṭṭanāt nāgapaṭṭanābhyām nāgapaṭṭanebhyaḥ
Genitivenāgapaṭṭanasya nāgapaṭṭanayoḥ nāgapaṭṭanānām
Locativenāgapaṭṭane nāgapaṭṭanayoḥ nāgapaṭṭaneṣu

Compound nāgapaṭṭana -

Adverb -nāgapaṭṭanam -nāgapaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria