Declension table of ?nāganāmaka

Deva

NeuterSingularDualPlural
Nominativenāganāmakam nāganāmake nāganāmakāni
Vocativenāganāmaka nāganāmake nāganāmakāni
Accusativenāganāmakam nāganāmake nāganāmakāni
Instrumentalnāganāmakena nāganāmakābhyām nāganāmakaiḥ
Dativenāganāmakāya nāganāmakābhyām nāganāmakebhyaḥ
Ablativenāganāmakāt nāganāmakābhyām nāganāmakebhyaḥ
Genitivenāganāmakasya nāganāmakayoḥ nāganāmakānām
Locativenāganāmake nāganāmakayoḥ nāganāmakeṣu

Compound nāganāmaka -

Adverb -nāganāmakam -nāganāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria