सुबन्तावली ?नागमती

Roma

स्त्रीएकद्विबहु
प्रथमानागमती नागमत्यौ नागमत्यः
सम्बोधनम्नागमति नागमत्यौ नागमत्यः
द्वितीयानागमतीम् नागमत्यौ नागमतीः
तृतीयानागमत्या नागमतीभ्याम् नागमतीभिः
चतुर्थीनागमत्यै नागमतीभ्याम् नागमतीभ्यः
पञ्चमीनागमत्याः नागमतीभ्याम् नागमतीभ्यः
षष्ठीनागमत्याः नागमत्योः नागमतीनाम्
सप्तमीनागमत्याम् नागमत्योः नागमतीषु

समास नागमति नागमती

अव्यय ॰नागमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria