सुबन्तावली ?नागकुण्डलकुण्डलिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमानागकुण्डलकुण्डलि नागकुण्डलकुण्डलिनी नागकुण्डलकुण्डलीनि
सम्बोधनम्नागकुण्डलकुण्डलिन् नागकुण्डलकुण्डलि नागकुण्डलकुण्डलिनी नागकुण्डलकुण्डलीनि
द्वितीयानागकुण्डलकुण्डलि नागकुण्डलकुण्डलिनी नागकुण्डलकुण्डलीनि
तृतीयानागकुण्डलकुण्डलिना नागकुण्डलकुण्डलिभ्याम् नागकुण्डलकुण्डलिभिः
चतुर्थीनागकुण्डलकुण्डलिने नागकुण्डलकुण्डलिभ्याम् नागकुण्डलकुण्डलिभ्यः
पञ्चमीनागकुण्डलकुण्डलिनः नागकुण्डलकुण्डलिभ्याम् नागकुण्डलकुण्डलिभ्यः
षष्ठीनागकुण्डलकुण्डलिनः नागकुण्डलकुण्डलिनोः नागकुण्डलकुण्डलिनाम्
सप्तमीनागकुण्डलकुण्डलिनि नागकुण्डलकुण्डलिनोः नागकुण्डलकुण्डलिषु

समास नागकुण्डलकुण्डलि

अव्यय ॰नागकुण्डलकुण्डलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria