सुबन्तावली ?नागज

Roma

नपुंसकम्एकद्विबहु
प्रथमानागजम् नागजे नागजानि
सम्बोधनम्नागज नागजे नागजानि
द्वितीयानागजम् नागजे नागजानि
तृतीयानागजेन नागजाभ्याम् नागजैः
चतुर्थीनागजाय नागजाभ्याम् नागजेभ्यः
पञ्चमीनागजात् नागजाभ्याम् नागजेभ्यः
षष्ठीनागजस्य नागजयोः नागजानाम्
सप्तमीनागजे नागजयोः नागजेषु

समास नागज

अव्यय ॰नागजम् ॰नागजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria