सुबन्तावली ?नागहनु

Roma

पुमान्एकद्विबहु
प्रथमानागहनुः नागहनू नागहनवः
सम्बोधनम्नागहनो नागहनू नागहनवः
द्वितीयानागहनुम् नागहनू नागहनून्
तृतीयानागहनुना नागहनुभ्याम् नागहनुभिः
चतुर्थीनागहनवे नागहनुभ्याम् नागहनुभ्यः
पञ्चमीनागहनोः नागहनुभ्याम् नागहनुभ्यः
षष्ठीनागहनोः नागहन्वोः नागहनूनाम्
सप्तमीनागहनौ नागहन्वोः नागहनुषु

समास नागहनु

अव्यय ॰नागहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria