सुबन्तावली ?नागहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमानागहन्त्री नागहन्त्र्यौ नागहन्त्र्यः
सम्बोधनम्नागहन्त्रि नागहन्त्र्यौ नागहन्त्र्यः
द्वितीयानागहन्त्रीम् नागहन्त्र्यौ नागहन्त्रीः
तृतीयानागहन्त्र्या नागहन्त्रीभ्याम् नागहन्त्रीभिः
चतुर्थीनागहन्त्र्यै नागहन्त्रीभ्याम् नागहन्त्रीभ्यः
पञ्चमीनागहन्त्र्याः नागहन्त्रीभ्याम् नागहन्त्रीभ्यः
षष्ठीनागहन्त्र्याः नागहन्त्र्योः नागहन्त्रीणाम्
सप्तमीनागहन्त्र्याम् नागहन्त्र्योः नागहन्त्रीषु

समास नागहन्त्रि नागहन्त्री

अव्यय ॰नागहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria