Declension table of nāgadevāhnikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgadevāhnikam | nāgadevāhnike | nāgadevāhnikāni |
Vocative | nāgadevāhnika | nāgadevāhnike | nāgadevāhnikāni |
Accusative | nāgadevāhnikam | nāgadevāhnike | nāgadevāhnikāni |
Instrumental | nāgadevāhnikena | nāgadevāhnikābhyām | nāgadevāhnikaiḥ |
Dative | nāgadevāhnikāya | nāgadevāhnikābhyām | nāgadevāhnikebhyaḥ |
Ablative | nāgadevāhnikāt | nāgadevāhnikābhyām | nāgadevāhnikebhyaḥ |
Genitive | nāgadevāhnikasya | nāgadevāhnikayoḥ | nāgadevāhnikānām |
Locative | nāgadevāhnike | nāgadevāhnikayoḥ | nāgadevāhnikeṣu |