सुबन्तावली ?नागदत्ता

Roma

स्त्रीएकद्विबहु
प्रथमानागदत्ता नागदत्ते नागदत्ताः
सम्बोधनम्नागदत्ते नागदत्ते नागदत्ताः
द्वितीयानागदत्ताम् नागदत्ते नागदत्ताः
तृतीयानागदत्तया नागदत्ताभ्याम् नागदत्ताभिः
चतुर्थीनागदत्तायै नागदत्ताभ्याम् नागदत्ताभ्यः
पञ्चमीनागदत्तायाः नागदत्ताभ्याम् नागदत्ताभ्यः
षष्ठीनागदत्तायाः नागदत्तयोः नागदत्तानाम्
सप्तमीनागदत्तायाम् नागदत्तयोः नागदत्तासु

अव्यय ॰नागदत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria