Declension table of ?nāgadatta

Deva

NeuterSingularDualPlural
Nominativenāgadattam nāgadatte nāgadattāni
Vocativenāgadatta nāgadatte nāgadattāni
Accusativenāgadattam nāgadatte nāgadattāni
Instrumentalnāgadattena nāgadattābhyām nāgadattaiḥ
Dativenāgadattāya nāgadattābhyām nāgadattebhyaḥ
Ablativenāgadattāt nāgadattābhyām nāgadattebhyaḥ
Genitivenāgadattasya nāgadattayoḥ nāgadattānām
Locativenāgadatte nāgadattayoḥ nāgadatteṣu

Compound nāgadatta -

Adverb -nāgadattam -nāgadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria