Declension table of ?nāgadantī

Deva

FeminineSingularDualPlural
Nominativenāgadantī nāgadantyau nāgadantyaḥ
Vocativenāgadanti nāgadantyau nāgadantyaḥ
Accusativenāgadantīm nāgadantyau nāgadantīḥ
Instrumentalnāgadantyā nāgadantībhyām nāgadantībhiḥ
Dativenāgadantyai nāgadantībhyām nāgadantībhyaḥ
Ablativenāgadantyāḥ nāgadantībhyām nāgadantībhyaḥ
Genitivenāgadantyāḥ nāgadantyoḥ nāgadantīnām
Locativenāgadantyām nāgadantyoḥ nāgadantīṣu

Compound nāgadanti - nāgadantī -

Adverb -nāgadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria