Declension table of ?nāgadantamaya

Deva

NeuterSingularDualPlural
Nominativenāgadantamayam nāgadantamaye nāgadantamayāni
Vocativenāgadantamaya nāgadantamaye nāgadantamayāni
Accusativenāgadantamayam nāgadantamaye nāgadantamayāni
Instrumentalnāgadantamayena nāgadantamayābhyām nāgadantamayaiḥ
Dativenāgadantamayāya nāgadantamayābhyām nāgadantamayebhyaḥ
Ablativenāgadantamayāt nāgadantamayābhyām nāgadantamayebhyaḥ
Genitivenāgadantamayasya nāgadantamayayoḥ nāgadantamayānām
Locativenāgadantamaye nāgadantamayayoḥ nāgadantamayeṣu

Compound nāgadantamaya -

Adverb -nāgadantamayam -nāgadantamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria