Declension table of ?nāgadāśaka

Deva

MasculineSingularDualPlural
Nominativenāgadāśakaḥ nāgadāśakau nāgadāśakāḥ
Vocativenāgadāśaka nāgadāśakau nāgadāśakāḥ
Accusativenāgadāśakam nāgadāśakau nāgadāśakān
Instrumentalnāgadāśakena nāgadāśakābhyām nāgadāśakaiḥ nāgadāśakebhiḥ
Dativenāgadāśakāya nāgadāśakābhyām nāgadāśakebhyaḥ
Ablativenāgadāśakāt nāgadāśakābhyām nāgadāśakebhyaḥ
Genitivenāgadāśakasya nāgadāśakayoḥ nāgadāśakānām
Locativenāgadāśake nāgadāśakayoḥ nāgadāśakeṣu

Compound nāgadāśaka -

Adverb -nāgadāśakam -nāgadāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria