सुबन्तावली ?नागचम्पक

Roma

पुमान्एकद्विबहु
प्रथमानागचम्पकः नागचम्पकौ नागचम्पकाः
सम्बोधनम्नागचम्पक नागचम्पकौ नागचम्पकाः
द्वितीयानागचम्पकम् नागचम्पकौ नागचम्पकान्
तृतीयानागचम्पकेन नागचम्पकाभ्याम् नागचम्पकैः नागचम्पकेभिः
चतुर्थीनागचम्पकाय नागचम्पकाभ्याम् नागचम्पकेभ्यः
पञ्चमीनागचम्पकात् नागचम्पकाभ्याम् नागचम्पकेभ्यः
षष्ठीनागचम्पकस्य नागचम्पकयोः नागचम्पकानाम्
सप्तमीनागचम्पके नागचम्पकयोः नागचम्पकेषु

समास नागचम्पक

अव्यय ॰नागचम्पकम् ॰नागचम्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria