सुबन्तावली ?नागभट्ट

Roma

पुमान्एकद्विबहु
प्रथमानागभट्टः नागभट्टौ नागभट्टाः
सम्बोधनम्नागभट्ट नागभट्टौ नागभट्टाः
द्वितीयानागभट्टम् नागभट्टौ नागभट्टान्
तृतीयानागभट्टेन नागभट्टाभ्याम् नागभट्टैः नागभट्टेभिः
चतुर्थीनागभट्टाय नागभट्टाभ्याम् नागभट्टेभ्यः
पञ्चमीनागभट्टात् नागभट्टाभ्याम् नागभट्टेभ्यः
षष्ठीनागभट्टस्य नागभट्टयोः नागभट्टानाम्
सप्तमीनागभट्टे नागभट्टयोः नागभट्टेषु

समास नागभट्ट

अव्यय ॰नागभट्टम् ॰नागभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria