Declension table of ?nāgārūḍha

Deva

MasculineSingularDualPlural
Nominativenāgārūḍhaḥ nāgārūḍhau nāgārūḍhāḥ
Vocativenāgārūḍha nāgārūḍhau nāgārūḍhāḥ
Accusativenāgārūḍham nāgārūḍhau nāgārūḍhān
Instrumentalnāgārūḍhena nāgārūḍhābhyām nāgārūḍhaiḥ nāgārūḍhebhiḥ
Dativenāgārūḍhāya nāgārūḍhābhyām nāgārūḍhebhyaḥ
Ablativenāgārūḍhāt nāgārūḍhābhyām nāgārūḍhebhyaḥ
Genitivenāgārūḍhasya nāgārūḍhayoḥ nāgārūḍhānām
Locativenāgārūḍhe nāgārūḍhayoḥ nāgārūḍheṣu

Compound nāgārūḍha -

Adverb -nāgārūḍham -nāgārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria