Declension table of nāgārjunīyadharmaśāstraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgārjunīyadharmaśāstram | nāgārjunīyadharmaśāstre | nāgārjunīyadharmaśāstrāṇi |
Vocative | nāgārjunīyadharmaśāstra | nāgārjunīyadharmaśāstre | nāgārjunīyadharmaśāstrāṇi |
Accusative | nāgārjunīyadharmaśāstram | nāgārjunīyadharmaśāstre | nāgārjunīyadharmaśāstrāṇi |
Instrumental | nāgārjunīyadharmaśāstreṇa | nāgārjunīyadharmaśāstrābhyām | nāgārjunīyadharmaśāstraiḥ |
Dative | nāgārjunīyadharmaśāstrāya | nāgārjunīyadharmaśāstrābhyām | nāgārjunīyadharmaśāstrebhyaḥ |
Ablative | nāgārjunīyadharmaśāstrāt | nāgārjunīyadharmaśāstrābhyām | nāgārjunīyadharmaśāstrebhyaḥ |
Genitive | nāgārjunīyadharmaśāstrasya | nāgārjunīyadharmaśāstrayoḥ | nāgārjunīyadharmaśāstrāṇām |
Locative | nāgārjunīyadharmaśāstre | nāgārjunīyadharmaśāstrayoḥ | nāgārjunīyadharmaśāstreṣu |