Declension table of ?nāgārjunīya

Deva

NeuterSingularDualPlural
Nominativenāgārjunīyam nāgārjunīye nāgārjunīyāni
Vocativenāgārjunīya nāgārjunīye nāgārjunīyāni
Accusativenāgārjunīyam nāgārjunīye nāgārjunīyāni
Instrumentalnāgārjunīyena nāgārjunīyābhyām nāgārjunīyaiḥ
Dativenāgārjunīyāya nāgārjunīyābhyām nāgārjunīyebhyaḥ
Ablativenāgārjunīyāt nāgārjunīyābhyām nāgārjunīyebhyaḥ
Genitivenāgārjunīyasya nāgārjunīyayoḥ nāgārjunīyānām
Locativenāgārjunīye nāgārjunīyayoḥ nāgārjunīyeṣu

Compound nāgārjunīya -

Adverb -nāgārjunīyam -nāgārjunīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria