Declension table of ?nāgārigirivivarakalpa

Deva

MasculineSingularDualPlural
Nominativenāgārigirivivarakalpaḥ nāgārigirivivarakalpau nāgārigirivivarakalpāḥ
Vocativenāgārigirivivarakalpa nāgārigirivivarakalpau nāgārigirivivarakalpāḥ
Accusativenāgārigirivivarakalpam nāgārigirivivarakalpau nāgārigirivivarakalpān
Instrumentalnāgārigirivivarakalpena nāgārigirivivarakalpābhyām nāgārigirivivarakalpaiḥ nāgārigirivivarakalpebhiḥ
Dativenāgārigirivivarakalpāya nāgārigirivivarakalpābhyām nāgārigirivivarakalpebhyaḥ
Ablativenāgārigirivivarakalpāt nāgārigirivivarakalpābhyām nāgārigirivivarakalpebhyaḥ
Genitivenāgārigirivivarakalpasya nāgārigirivivarakalpayoḥ nāgārigirivivarakalpānām
Locativenāgārigirivivarakalpe nāgārigirivivarakalpayoḥ nāgārigirivivarakalpeṣu

Compound nāgārigirivivarakalpa -

Adverb -nāgārigirivivarakalpam -nāgārigirivivarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria