Declension table of nāgānanda

Deva

NeuterSingularDualPlural
Nominativenāgānandam nāgānande nāgānandāni
Vocativenāgānanda nāgānande nāgānandāni
Accusativenāgānandam nāgānande nāgānandāni
Instrumentalnāgānandena nāgānandābhyām nāgānandaiḥ
Dativenāgānandāya nāgānandābhyām nāgānandebhyaḥ
Ablativenāgānandāt nāgānandābhyām nāgānandebhyaḥ
Genitivenāgānandasya nāgānandayoḥ nāgānandānām
Locativenāgānande nāgānandayoḥ nāgānandeṣu

Compound nāgānanda -

Adverb -nāgānandam -nāgānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria