Declension table of ?nāgāṅga

Deva

NeuterSingularDualPlural
Nominativenāgāṅgam nāgāṅge nāgāṅgāni
Vocativenāgāṅga nāgāṅge nāgāṅgāni
Accusativenāgāṅgam nāgāṅge nāgāṅgāni
Instrumentalnāgāṅgena nāgāṅgābhyām nāgāṅgaiḥ
Dativenāgāṅgāya nāgāṅgābhyām nāgāṅgebhyaḥ
Ablativenāgāṅgāt nāgāṅgābhyām nāgāṅgebhyaḥ
Genitivenāgāṅgasya nāgāṅgayoḥ nāgāṅgānām
Locativenāgāṅge nāgāṅgayoḥ nāgāṅgeṣu

Compound nāgāṅga -

Adverb -nāgāṅgam -nāgāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria