Declension table of ?nāgābharaṇa

Deva

NeuterSingularDualPlural
Nominativenāgābharaṇam nāgābharaṇe nāgābharaṇāni
Vocativenāgābharaṇa nāgābharaṇe nāgābharaṇāni
Accusativenāgābharaṇam nāgābharaṇe nāgābharaṇāni
Instrumentalnāgābharaṇena nāgābharaṇābhyām nāgābharaṇaiḥ
Dativenāgābharaṇāya nāgābharaṇābhyām nāgābharaṇebhyaḥ
Ablativenāgābharaṇāt nāgābharaṇābhyām nāgābharaṇebhyaḥ
Genitivenāgābharaṇasya nāgābharaṇayoḥ nāgābharaṇānām
Locativenāgābharaṇe nāgābharaṇayoḥ nāgābharaṇeṣu

Compound nāgābharaṇa -

Adverb -nāgābharaṇam -nāgābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria