Declension table of ?nādyamāna

Deva

NeuterSingularDualPlural
Nominativenādyamānam nādyamāne nādyamānāni
Vocativenādyamāna nādyamāne nādyamānāni
Accusativenādyamānam nādyamāne nādyamānāni
Instrumentalnādyamānena nādyamānābhyām nādyamānaiḥ
Dativenādyamānāya nādyamānābhyām nādyamānebhyaḥ
Ablativenādyamānāt nādyamānābhyām nādyamānebhyaḥ
Genitivenādyamānasya nādyamānayoḥ nādyamānānām
Locativenādyamāne nādyamānayoḥ nādyamāneṣu

Compound nādyamāna -

Adverb -nādyamānam -nādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria