Declension table of ?nāditavatī

Deva

FeminineSingularDualPlural
Nominativenāditavatī nāditavatyau nāditavatyaḥ
Vocativenāditavati nāditavatyau nāditavatyaḥ
Accusativenāditavatīm nāditavatyau nāditavatīḥ
Instrumentalnāditavatyā nāditavatībhyām nāditavatībhiḥ
Dativenāditavatyai nāditavatībhyām nāditavatībhyaḥ
Ablativenāditavatyāḥ nāditavatībhyām nāditavatībhyaḥ
Genitivenāditavatyāḥ nāditavatyoḥ nāditavatīnām
Locativenāditavatyām nāditavatyoḥ nāditavatīṣu

Compound nāditavati - nāditavatī -

Adverb -nāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria