Declension table of ?nāditavat

Deva

NeuterSingularDualPlural
Nominativenāditavat nāditavantī nāditavatī nāditavanti
Vocativenāditavat nāditavantī nāditavatī nāditavanti
Accusativenāditavat nāditavantī nāditavatī nāditavanti
Instrumentalnāditavatā nāditavadbhyām nāditavadbhiḥ
Dativenāditavate nāditavadbhyām nāditavadbhyaḥ
Ablativenāditavataḥ nāditavadbhyām nāditavadbhyaḥ
Genitivenāditavataḥ nāditavatoḥ nāditavatām
Locativenāditavati nāditavatoḥ nāditavatsu

Adverb -nāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria