Declension table of nādita

Deva

MasculineSingularDualPlural
Nominativenāditaḥ nāditau nāditāḥ
Vocativenādita nāditau nāditāḥ
Accusativenāditam nāditau nāditān
Instrumentalnāditena nāditābhyām nāditaiḥ
Dativenāditāya nāditābhyām nāditebhyaḥ
Ablativenāditāt nāditābhyām nāditebhyaḥ
Genitivenāditasya nāditayoḥ nāditānām
Locativenādite nāditayoḥ nāditeṣu

Compound nādita -

Adverb -nāditam -nāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria