Declension table of ?nādhyamāna

Deva

NeuterSingularDualPlural
Nominativenādhyamānam nādhyamāne nādhyamānāni
Vocativenādhyamāna nādhyamāne nādhyamānāni
Accusativenādhyamānam nādhyamāne nādhyamānāni
Instrumentalnādhyamānena nādhyamānābhyām nādhyamānaiḥ
Dativenādhyamānāya nādhyamānābhyām nādhyamānebhyaḥ
Ablativenādhyamānāt nādhyamānābhyām nādhyamānebhyaḥ
Genitivenādhyamānasya nādhyamānayoḥ nādhyamānānām
Locativenādhyamāne nādhyamānayoḥ nādhyamāneṣu

Compound nādhyamāna -

Adverb -nādhyamānam -nādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria