Declension table of ?nādhitavya

Deva

NeuterSingularDualPlural
Nominativenādhitavyam nādhitavye nādhitavyāni
Vocativenādhitavya nādhitavye nādhitavyāni
Accusativenādhitavyam nādhitavye nādhitavyāni
Instrumentalnādhitavyena nādhitavyābhyām nādhitavyaiḥ
Dativenādhitavyāya nādhitavyābhyām nādhitavyebhyaḥ
Ablativenādhitavyāt nādhitavyābhyām nādhitavyebhyaḥ
Genitivenādhitavyasya nādhitavyayoḥ nādhitavyānām
Locativenādhitavye nādhitavyayoḥ nādhitavyeṣu

Compound nādhitavya -

Adverb -nādhitavyam -nādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria