Declension table of ?nādhitavya

Deva

MasculineSingularDualPlural
Nominativenādhitavyaḥ nādhitavyau nādhitavyāḥ
Vocativenādhitavya nādhitavyau nādhitavyāḥ
Accusativenādhitavyam nādhitavyau nādhitavyān
Instrumentalnādhitavyena nādhitavyābhyām nādhitavyaiḥ nādhitavyebhiḥ
Dativenādhitavyāya nādhitavyābhyām nādhitavyebhyaḥ
Ablativenādhitavyāt nādhitavyābhyām nādhitavyebhyaḥ
Genitivenādhitavyasya nādhitavyayoḥ nādhitavyānām
Locativenādhitavye nādhitavyayoḥ nādhitavyeṣu

Compound nādhitavya -

Adverb -nādhitavyam -nādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria