Declension table of ?nādhiṣyat

Deva

NeuterSingularDualPlural
Nominativenādhiṣyat nādhiṣyantī nādhiṣyatī nādhiṣyanti
Vocativenādhiṣyat nādhiṣyantī nādhiṣyatī nādhiṣyanti
Accusativenādhiṣyat nādhiṣyantī nādhiṣyatī nādhiṣyanti
Instrumentalnādhiṣyatā nādhiṣyadbhyām nādhiṣyadbhiḥ
Dativenādhiṣyate nādhiṣyadbhyām nādhiṣyadbhyaḥ
Ablativenādhiṣyataḥ nādhiṣyadbhyām nādhiṣyadbhyaḥ
Genitivenādhiṣyataḥ nādhiṣyatoḥ nādhiṣyatām
Locativenādhiṣyati nādhiṣyatoḥ nādhiṣyatsu

Adverb -nādhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria