Declension table of ?nādhiṣyantī

Deva

FeminineSingularDualPlural
Nominativenādhiṣyantī nādhiṣyantyau nādhiṣyantyaḥ
Vocativenādhiṣyanti nādhiṣyantyau nādhiṣyantyaḥ
Accusativenādhiṣyantīm nādhiṣyantyau nādhiṣyantīḥ
Instrumentalnādhiṣyantyā nādhiṣyantībhyām nādhiṣyantībhiḥ
Dativenādhiṣyantyai nādhiṣyantībhyām nādhiṣyantībhyaḥ
Ablativenādhiṣyantyāḥ nādhiṣyantībhyām nādhiṣyantībhyaḥ
Genitivenādhiṣyantyāḥ nādhiṣyantyoḥ nādhiṣyantīnām
Locativenādhiṣyantyām nādhiṣyantyoḥ nādhiṣyantīṣu

Compound nādhiṣyanti - nādhiṣyantī -

Adverb -nādhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria