Declension table of ?nādhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenādhiṣyamāṇā nādhiṣyamāṇe nādhiṣyamāṇāḥ
Vocativenādhiṣyamāṇe nādhiṣyamāṇe nādhiṣyamāṇāḥ
Accusativenādhiṣyamāṇām nādhiṣyamāṇe nādhiṣyamāṇāḥ
Instrumentalnādhiṣyamāṇayā nādhiṣyamāṇābhyām nādhiṣyamāṇābhiḥ
Dativenādhiṣyamāṇāyai nādhiṣyamāṇābhyām nādhiṣyamāṇābhyaḥ
Ablativenādhiṣyamāṇāyāḥ nādhiṣyamāṇābhyām nādhiṣyamāṇābhyaḥ
Genitivenādhiṣyamāṇāyāḥ nādhiṣyamāṇayoḥ nādhiṣyamāṇānām
Locativenādhiṣyamāṇāyām nādhiṣyamāṇayoḥ nādhiṣyamāṇāsu

Adverb -nādhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria