Declension table of ?nādhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenādhiṣyamāṇaḥ nādhiṣyamāṇau nādhiṣyamāṇāḥ
Vocativenādhiṣyamāṇa nādhiṣyamāṇau nādhiṣyamāṇāḥ
Accusativenādhiṣyamāṇam nādhiṣyamāṇau nādhiṣyamāṇān
Instrumentalnādhiṣyamāṇena nādhiṣyamāṇābhyām nādhiṣyamāṇaiḥ nādhiṣyamāṇebhiḥ
Dativenādhiṣyamāṇāya nādhiṣyamāṇābhyām nādhiṣyamāṇebhyaḥ
Ablativenādhiṣyamāṇāt nādhiṣyamāṇābhyām nādhiṣyamāṇebhyaḥ
Genitivenādhiṣyamāṇasya nādhiṣyamāṇayoḥ nādhiṣyamāṇānām
Locativenādhiṣyamāṇe nādhiṣyamāṇayoḥ nādhiṣyamāṇeṣu

Compound nādhiṣyamāṇa -

Adverb -nādhiṣyamāṇam -nādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria