Declension table of ?nādhanīya

Deva

MasculineSingularDualPlural
Nominativenādhanīyaḥ nādhanīyau nādhanīyāḥ
Vocativenādhanīya nādhanīyau nādhanīyāḥ
Accusativenādhanīyam nādhanīyau nādhanīyān
Instrumentalnādhanīyena nādhanīyābhyām nādhanīyaiḥ nādhanīyebhiḥ
Dativenādhanīyāya nādhanīyābhyām nādhanīyebhyaḥ
Ablativenādhanīyāt nādhanīyābhyām nādhanīyebhyaḥ
Genitivenādhanīyasya nādhanīyayoḥ nādhanīyānām
Locativenādhanīye nādhanīyayoḥ nādhanīyeṣu

Compound nādhanīya -

Adverb -nādhanīyam -nādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria