Declension table of ?nādhamāna

Deva

NeuterSingularDualPlural
Nominativenādhamānam nādhamāne nādhamānāni
Vocativenādhamāna nādhamāne nādhamānāni
Accusativenādhamānam nādhamāne nādhamānāni
Instrumentalnādhamānena nādhamānābhyām nādhamānaiḥ
Dativenādhamānāya nādhamānābhyām nādhamānebhyaḥ
Ablativenādhamānāt nādhamānābhyām nādhamānebhyaḥ
Genitivenādhamānasya nādhamānayoḥ nādhamānānām
Locativenādhamāne nādhamānayoḥ nādhamāneṣu

Compound nādhamāna -

Adverb -nādhamānam -nādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria