Declension table of ?nādhamāna

Deva

MasculineSingularDualPlural
Nominativenādhamānaḥ nādhamānau nādhamānāḥ
Vocativenādhamāna nādhamānau nādhamānāḥ
Accusativenādhamānam nādhamānau nādhamānān
Instrumentalnādhamānena nādhamānābhyām nādhamānaiḥ nādhamānebhiḥ
Dativenādhamānāya nādhamānābhyām nādhamānebhyaḥ
Ablativenādhamānāt nādhamānābhyām nādhamānebhyaḥ
Genitivenādhamānasya nādhamānayoḥ nādhamānānām
Locativenādhamāne nādhamānayoḥ nādhamāneṣu

Compound nādhamāna -

Adverb -nādhamānam -nādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria