Declension table of ?nāddhavat

Deva

NeuterSingularDualPlural
Nominativenāddhavat nāddhavantī nāddhavatī nāddhavanti
Vocativenāddhavat nāddhavantī nāddhavatī nāddhavanti
Accusativenāddhavat nāddhavantī nāddhavatī nāddhavanti
Instrumentalnāddhavatā nāddhavadbhyām nāddhavadbhiḥ
Dativenāddhavate nāddhavadbhyām nāddhavadbhyaḥ
Ablativenāddhavataḥ nāddhavadbhyām nāddhavadbhyaḥ
Genitivenāddhavataḥ nāddhavatoḥ nāddhavatām
Locativenāddhavati nāddhavatoḥ nāddhavatsu

Adverb -nāddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria