Declension table of ?nāddhavat

Deva

MasculineSingularDualPlural
Nominativenāddhavān nāddhavantau nāddhavantaḥ
Vocativenāddhavan nāddhavantau nāddhavantaḥ
Accusativenāddhavantam nāddhavantau nāddhavataḥ
Instrumentalnāddhavatā nāddhavadbhyām nāddhavadbhiḥ
Dativenāddhavate nāddhavadbhyām nāddhavadbhyaḥ
Ablativenāddhavataḥ nāddhavadbhyām nāddhavadbhyaḥ
Genitivenāddhavataḥ nāddhavatoḥ nāddhavatām
Locativenāddhavati nāddhavatoḥ nāddhavatsu

Compound nāddhavat -

Adverb -nāddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria