Declension table of ?nāddha

Deva

NeuterSingularDualPlural
Nominativenāddham nāddhe nāddhāni
Vocativenāddha nāddhe nāddhāni
Accusativenāddham nāddhe nāddhāni
Instrumentalnāddhena nāddhābhyām nāddhaiḥ
Dativenāddhāya nāddhābhyām nāddhebhyaḥ
Ablativenāddhāt nāddhābhyām nāddhebhyaḥ
Genitivenāddhasya nāddhayoḥ nāddhānām
Locativenāddhe nāddhayoḥ nāddheṣu

Compound nāddha -

Adverb -nāddham -nāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria