Declension table of ?nāddha

Deva

MasculineSingularDualPlural
Nominativenāddhaḥ nāddhau nāddhāḥ
Vocativenāddha nāddhau nāddhāḥ
Accusativenāddham nāddhau nāddhān
Instrumentalnāddhena nāddhābhyām nāddhaiḥ nāddhebhiḥ
Dativenāddhāya nāddhābhyām nāddhebhyaḥ
Ablativenāddhāt nāddhābhyām nāddhebhyaḥ
Genitivenāddhasya nāddhayoḥ nāddhānām
Locativenāddhe nāddhayoḥ nāddheṣu

Compound nāddha -

Adverb -nāddham -nāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria