Declension table of ?nādayitavyā

Deva

FeminineSingularDualPlural
Nominativenādayitavyā nādayitavye nādayitavyāḥ
Vocativenādayitavye nādayitavye nādayitavyāḥ
Accusativenādayitavyām nādayitavye nādayitavyāḥ
Instrumentalnādayitavyayā nādayitavyābhyām nādayitavyābhiḥ
Dativenādayitavyāyai nādayitavyābhyām nādayitavyābhyaḥ
Ablativenādayitavyāyāḥ nādayitavyābhyām nādayitavyābhyaḥ
Genitivenādayitavyāyāḥ nādayitavyayoḥ nādayitavyānām
Locativenādayitavyāyām nādayitavyayoḥ nādayitavyāsu

Adverb -nādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria