Declension table of ?nādayitavya

Deva

NeuterSingularDualPlural
Nominativenādayitavyam nādayitavye nādayitavyāni
Vocativenādayitavya nādayitavye nādayitavyāni
Accusativenādayitavyam nādayitavye nādayitavyāni
Instrumentalnādayitavyena nādayitavyābhyām nādayitavyaiḥ
Dativenādayitavyāya nādayitavyābhyām nādayitavyebhyaḥ
Ablativenādayitavyāt nādayitavyābhyām nādayitavyebhyaḥ
Genitivenādayitavyasya nādayitavyayoḥ nādayitavyānām
Locativenādayitavye nādayitavyayoḥ nādayitavyeṣu

Compound nādayitavya -

Adverb -nādayitavyam -nādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria