सुबन्तावली ?नादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानादयिष्यन्ती नादयिष्यन्त्यौ नादयिष्यन्त्यः
सम्बोधनम्नादयिष्यन्ति नादयिष्यन्त्यौ नादयिष्यन्त्यः
द्वितीयानादयिष्यन्तीम् नादयिष्यन्त्यौ नादयिष्यन्तीः
तृतीयानादयिष्यन्त्या नादयिष्यन्तीभ्याम् नादयिष्यन्तीभिः
चतुर्थीनादयिष्यन्त्यै नादयिष्यन्तीभ्याम् नादयिष्यन्तीभ्यः
पञ्चमीनादयिष्यन्त्याः नादयिष्यन्तीभ्याम् नादयिष्यन्तीभ्यः
षष्ठीनादयिष्यन्त्याः नादयिष्यन्त्योः नादयिष्यन्तीनाम्
सप्तमीनादयिष्यन्त्याम् नादयिष्यन्त्योः नादयिष्यन्तीषु

समास नादयिष्यन्ति नादयिष्यन्ती

अव्यय ॰नादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria