Declension table of ?nādayamāna

Deva

MasculineSingularDualPlural
Nominativenādayamānaḥ nādayamānau nādayamānāḥ
Vocativenādayamāna nādayamānau nādayamānāḥ
Accusativenādayamānam nādayamānau nādayamānān
Instrumentalnādayamānena nādayamānābhyām nādayamānaiḥ nādayamānebhiḥ
Dativenādayamānāya nādayamānābhyām nādayamānebhyaḥ
Ablativenādayamānāt nādayamānābhyām nādayamānebhyaḥ
Genitivenādayamānasya nādayamānayoḥ nādayamānānām
Locativenādayamāne nādayamānayoḥ nādayamāneṣu

Compound nādayamāna -

Adverb -nādayamānam -nādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria