सुबन्तावली ?नाचिकेतप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमानाचिकेतप्रयोगः नाचिकेतप्रयोगौ नाचिकेतप्रयोगाः
सम्बोधनम्नाचिकेतप्रयोग नाचिकेतप्रयोगौ नाचिकेतप्रयोगाः
द्वितीयानाचिकेतप्रयोगम् नाचिकेतप्रयोगौ नाचिकेतप्रयोगान्
तृतीयानाचिकेतप्रयोगेण नाचिकेतप्रयोगाभ्याम् नाचिकेतप्रयोगैः नाचिकेतप्रयोगेभिः
चतुर्थीनाचिकेतप्रयोगाय नाचिकेतप्रयोगाभ्याम् नाचिकेतप्रयोगेभ्यः
पञ्चमीनाचिकेतप्रयोगात् नाचिकेतप्रयोगाभ्याम् नाचिकेतप्रयोगेभ्यः
षष्ठीनाचिकेतप्रयोगस्य नाचिकेतप्रयोगयोः नाचिकेतप्रयोगाणाम्
सप्तमीनाचिकेतप्रयोगे नाचिकेतप्रयोगयोः नाचिकेतप्रयोगेषु

समास नाचिकेतप्रयोग

अव्यय ॰नाचिकेतप्रयोगम् ॰नाचिकेतप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria