Declension table of ?nābhijāta

Deva

NeuterSingularDualPlural
Nominativenābhijātam nābhijāte nābhijātāni
Vocativenābhijāta nābhijāte nābhijātāni
Accusativenābhijātam nābhijāte nābhijātāni
Instrumentalnābhijātena nābhijātābhyām nābhijātaiḥ
Dativenābhijātāya nābhijātābhyām nābhijātebhyaḥ
Ablativenābhijātāt nābhijātābhyām nābhijātebhyaḥ
Genitivenābhijātasya nābhijātayoḥ nābhijātānām
Locativenābhijāte nābhijātayoḥ nābhijāteṣu

Compound nābhijāta -

Adverb -nābhijātam -nābhijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria