Declension table of nābhidhāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nābhidhāvān | nābhidhāvantau | nābhidhāvantaḥ |
Vocative | nābhidhāvan | nābhidhāvantau | nābhidhāvantaḥ |
Accusative | nābhidhāvantam | nābhidhāvantau | nābhidhāvataḥ |
Instrumental | nābhidhāvatā | nābhidhāvadbhyām | nābhidhāvadbhiḥ |
Dative | nābhidhāvate | nābhidhāvadbhyām | nābhidhāvadbhyaḥ |
Ablative | nābhidhāvataḥ | nābhidhāvadbhyām | nābhidhāvadbhyaḥ |
Genitive | nābhidhāvataḥ | nābhidhāvatoḥ | nābhidhāvatām |
Locative | nābhidhāvati | nābhidhāvatoḥ | nābhidhāvatsu |