Declension table of ?nābhidaghnī

Deva

FeminineSingularDualPlural
Nominativenābhidaghnī nābhidaghnyau nābhidaghnyaḥ
Vocativenābhidaghni nābhidaghnyau nābhidaghnyaḥ
Accusativenābhidaghnīm nābhidaghnyau nābhidaghnīḥ
Instrumentalnābhidaghnyā nābhidaghnībhyām nābhidaghnībhiḥ
Dativenābhidaghnyai nābhidaghnībhyām nābhidaghnībhyaḥ
Ablativenābhidaghnyāḥ nābhidaghnībhyām nābhidaghnībhyaḥ
Genitivenābhidaghnyāḥ nābhidaghnyoḥ nābhidaghnīnām
Locativenābhidaghnyām nābhidaghnyoḥ nābhidaghnīṣu

Compound nābhidaghni - nābhidaghnī -

Adverb -nābhidaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria