सुबन्तावली ?नाभिदघ्नपाद

Roma

पुमान्एकद्विबहु
प्रथमानाभिदघ्नपादः नाभिदघ्नपादौ नाभिदघ्नपादाः
सम्बोधनम्नाभिदघ्नपाद नाभिदघ्नपादौ नाभिदघ्नपादाः
द्वितीयानाभिदघ्नपादम् नाभिदघ्नपादौ नाभिदघ्नपादान्
तृतीयानाभिदघ्नपादेन नाभिदघ्नपादाभ्याम् नाभिदघ्नपादैः नाभिदघ्नपादेभिः
चतुर्थीनाभिदघ्नपादाय नाभिदघ्नपादाभ्याम् नाभिदघ्नपादेभ्यः
पञ्चमीनाभिदघ्नपादात् नाभिदघ्नपादाभ्याम् नाभिदघ्नपादेभ्यः
षष्ठीनाभिदघ्नपादस्य नाभिदघ्नपादयोः नाभिदघ्नपादानाम्
सप्तमीनाभिदघ्नपादे नाभिदघ्नपादयोः नाभिदघ्नपादेषु

समास नाभिदघ्नपाद

अव्यय ॰नाभिदघ्नपादम् ॰नाभिदघ्नपादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria